Original

स देवदत्तं सहसा विनाद्य विदार्य वीरो द्विषतां मनांसि ।ध्वजेन सर्वानभिभूय शत्रून्स हेमजालेन विराजमानः ॥ २८ ॥

Segmented

स देवदत्तम् सहसा विनाद्य विदार्य वीरो द्विषताम् मनांसि ध्वजेन सर्वान् अभिभूय शत्रून् स हेम-जालेन विराजमानः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
विनाद्य विनादय् pos=vi
विदार्य विदारय् pos=vi
वीरो वीर pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
मनांसि मनस् pos=n,g=n,c=2,n=p
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभिभूय अभिभू pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
जालेन जाल pos=n,g=m,c=3,n=s
विराजमानः विराज् pos=va,g=m,c=1,n=s,f=part