Original

दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मुकुटं शरेण ।आमन्त्र्य वीरांश्च तथैव मान्यान्गाण्डीवघोषेण विनाद्य लोकान् ॥ २७ ॥

Segmented

आमन्त्र्य वीरान् च तथा एव मान्यान् गाण्डीव-घोषेण विनाद्य लोकान्

Analysis

Word Lemma Parse
आमन्त्र्य आमन्त्रय् pos=vi
वीरान् वीर pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
मान्यान् मन् pos=va,g=m,c=2,n=p,f=krtya
गाण्डीव गाण्डीव pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
विनाद्य विनादय् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p