Original

पितामहं शांतनवं स वृद्धं द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना ।द्रौणिं कृपं चैव गुरूंश्च सर्वाञ्शरैर्विचित्रैरभिवाद्य चैव ॥ २६ ॥

Segmented

पितामहम् शांतनवम् स वृद्धम् द्रोणम् गुरुम् च प्रतिपूज्य मूर्ध्ना द्रौणिम् कृपम् च एव गुरून् च सर्वाञ् शरैः विचित्रैः अभिवाद्य च एव

Analysis

Word Lemma Parse
पितामहम् पितामह pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
pos=i
प्रतिपूज्य प्रतिपूजय् pos=vi
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
pos=i
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
अभिवाद्य अभिवादय् pos=vi
pos=i
एव एव pos=i