Original

तान्प्रस्थितान्प्रीतमनाः स पार्थो धनंजयः प्रेक्ष्य कुरुप्रवीरान् ।आभाषमाणोऽनुययौ मुहूर्तं संपूजयंस्तत्र गुरून्महात्मा ॥ २५ ॥

Segmented

तान् प्रस्थितान् प्रीत-मनाः स पार्थो धनंजयः प्रेक्ष्य कुरु-प्रवीरान् आभाषमाणो ऽनुययौ मुहूर्तम् सम्पूजय् तत्र गुरून् महात्मा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रस्थितान् प्रस्था pos=va,g=m,c=2,n=p,f=part
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
कुरु कुरु pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
आभाषमाणो आभाष् pos=va,g=m,c=1,n=s,f=part
ऽनुययौ अनुया pos=v,p=3,n=s,l=lit
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
सम्पूजय् सम्पूजय् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
महात्मा महात्मन् pos=a,g=m,c=1,n=s