Original

तद्भीष्मवाक्यं हितमीक्ष्य सर्वे धनंजयाग्निं च विवर्धमानम् ।निवर्तनायैव मनो निदध्युर्दुर्योधनं ते परिरक्षमाणाः ॥ २४ ॥

Segmented

तद् भीष्म-वाक्यम् हितम् ईक्ष्य सर्वे धनञ्जय-अग्निम् च विवर्धमानम् निवर्तनाय एव मनो निदध्युः दुर्योधनम् ते परिरक्षमाणाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
भीष्म भीष्म pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
ईक्ष्य ईक्ष् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
धनञ्जय धनंजय pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
pos=i
विवर्धमानम् विवृध् pos=va,g=m,c=2,n=s,f=part
निवर्तनाय निवर्तन pos=n,g=n,c=4,n=s
एव एव pos=i
मनो मनस् pos=n,g=n,c=2,n=s
निदध्युः निधा pos=v,p=3,n=p,l=vidhilin
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
परिरक्षमाणाः परिरक्ष् pos=va,g=m,c=1,n=p,f=part