Original

दुर्योधनस्तस्य तु तन्निशम्य पितामहस्यात्महितं वचोऽथ ।अतीतकामो युधि सोऽत्यमर्षी राजा विनिःश्वस्य बभूव तूष्णीम् ॥ २३ ॥

Segmented

दुर्योधनः तस्य तु तत् निशाम्य पितामहस्य आत्म-हितम् वचो ऽथ अतीत-कामः युधि सो अति अमर्षी राजा विनिःश्वस्य बभूव तूष्णीम्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
निशाम्य निशामय् pos=vi
पितामहस्य पितामह pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ऽथ अथ pos=i
अतीत अती pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
अति अति pos=i
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विनिःश्वस्य विनिःश्वस् pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
तूष्णीम् तूष्णीम् pos=i