Original

त्रैलोक्यहेतोर्न जहेत्स्वधर्मं तस्मान्न सर्वे निहता रणेऽस्मिन् ।क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः ॥ २२ ॥

Segmented

त्रैलोक्य-हेतोः न जहेत् स्वधर्मम् तस्मात् न सर्वे निहता रणे ऽस्मिन् क्षिप्रम् कुरून् याहि कुरु-प्रवीर विजित्य गाः च प्रतियातु पार्थः

Analysis

Word Lemma Parse
त्रैलोक्य त्रैलोक्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
pos=i
जहेत् हा pos=v,p=3,n=s,l=vidhilin
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
क्षिप्रम् क्षिप्रम् pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
याहि या pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
विजित्य विजि pos=vi
गाः गो pos=n,g=,c=2,n=p
pos=i
प्रतियातु प्रतिया pos=v,p=3,n=s,l=lot
पार्थः पार्थ pos=n,g=m,c=1,n=s