Original

शान्तिं पराश्वस्य यथा स्थितोऽभूरुत्सृज्य बाणांश्च धनुश्च चित्रम् ।न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम् ॥ २१ ॥

Segmented

शान्तिम् पराश्वस्य यथा स्थितो ऽभूः उत्सृज्य बाणान् च धनुः च चित्रम् न तु एव बीभत्सुः अलम् नृशंसम् कर्तुम् न पापे ऽस्य मनो निविष्टम्

Analysis

Word Lemma Parse
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
पराश्वस्य पराश्वस् pos=vi
यथा यथा pos=i
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽभूः भू pos=v,p=2,n=s,l=lun
उत्सृज्य उत्सृज् pos=vi
बाणान् बाण pos=n,g=m,c=2,n=p
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
चित्रम् चित्र pos=a,g=n,c=2,n=s
pos=i
तु तु pos=i
एव एव pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अलम् अलम् pos=i
नृशंसम् नृशंस pos=a,g=n,c=2,n=s
कर्तुम् कृ pos=vi
pos=i
पापे पाप pos=n,g=n,c=7,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
निविष्टम् निविश् pos=va,g=n,c=1,n=s,f=part