Original

अयं कथं स्विद्भवतां विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत् ।तमब्रवीच्छांतनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्व वीर्यम् ॥ २० ॥

Segmented

अयम् कथम् स्विद् भवताम् विमुक्तस् तम् वै प्रबध्नीत यथा न मुच्येत् तम् अब्रवीत् शांतनवः प्रहस्य क्व ते गता बुद्धिः अभूत् क्व वीर्यम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
स्विद् स्विद् pos=i
भवताम् भवत् pos=a,g=m,c=6,n=p
विमुक्तस् विमुच् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
प्रबध्नीत प्रबन्ध् pos=v,p=2,n=p,l=lot
यथा यथा pos=i
pos=i
मुच्येत् मुच् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शांतनवः शांतनव pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
क्व क्व pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s