Original

सोऽमृष्यमाणो वचसाभिमृष्टो महारथेनातिरथस्तरस्वी ।पर्याववर्ताथ रथेन वीरो भोगी यथा पादतलाभिमृष्टः ॥ २ ॥

Segmented

सो ऽमृष्यमाणो वचसा अभिमृष्टः महा-रथेन अतिरथः तरस्वी पर्याववर्त अथ रथेन वीरो भोगी यथा पाद-तल-अभिमृष्टः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽमृष्यमाणो अमृष्यमाण pos=a,g=m,c=1,n=s
वचसा वचस् pos=n,g=n,c=3,n=s
अभिमृष्टः अभिमृश् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
पर्याववर्त पर्यावृत् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
रथेन रथ pos=n,g=m,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
भोगी भोगिन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
पाद पाद pos=n,comp=y
तल तल pos=n,comp=y
अभिमृष्टः अभिमृश् pos=va,g=m,c=1,n=s,f=part