Original

लब्ध्वा तु संज्ञां च कुरुप्रवीरः पार्थं समीक्ष्याथ महेन्द्रकल्पम् ।रणाद्विमुक्तं स्थितमेकमाजौ स धार्तराष्ट्रस्त्वरितो बभाषे ॥ १९ ॥

Segmented

लब्ध्वा तु संज्ञाम् च कुरु-प्रवीरः पार्थम् समीक्ष्य अथ महा-इन्द्र-कल्पम् रणाद् विमुक्तम् स्थितम् एकम् आजौ स धार्तराष्ट्रः त्वरितः बभाषे

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
तु तु pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
pos=i
कुरु कुरु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
अथ अथ pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
रणाद् रण pos=n,g=m,c=5,n=s
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
आजौ आजि pos=n,g=m,c=7,n=s
pos=i
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
बभाषे भाष् pos=v,p=3,n=s,l=lit