Original

ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वास्य यन्तारमरिष्टधन्वा ।तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः ॥ १८ ॥

Segmented

ततो ऽर्जुनो भीष्मम् अपास्य युद्धे विद्ध्वा अस्य यन्तारम् अरिष्ट-धन्वा तस्थौ विमुक्तो रथ-वृन्द-मध्यतः राहुम् विदार्य इव सहस्ररश्मिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अपास्य अपास् pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
विद्ध्वा व्यध् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
अरिष्ट अरिष्ट pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
वृन्द वृन्द pos=n,comp=y
मध्यतः मध्य pos=n,g=n,c=5,n=s
राहुम् राहु pos=n,g=m,c=2,n=s
विदार्य विदारय् pos=vi
इव इव pos=i
सहस्ररश्मिः सहस्ररश्मि pos=n,g=m,c=1,n=s