Original

ततोऽन्वशासच्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् ।ते तद्व्यतीयुर्ध्वजिनामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात् ॥ १६ ॥

Segmented

ततो अन्वशासत् चतुरः सत्-अश्वान् पुत्रो विराटस्य हिरण्य-कक्ष्यान् ते तद् व्यतीयुः ध्वजिनाम् अनीकम् श्वेता वहन्तो ऽर्जुनम् आजि-मध्यतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अन्वशासत् अनुशास् pos=v,p=3,n=s,l=lan
चतुरः चतुर् pos=n,g=m,c=2,n=p
सत् सत् pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
हिरण्य हिरण्य pos=n,comp=y
कक्ष्यान् कक्ष्या pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
व्यतीयुः व्यती pos=v,p=3,n=p,l=lit
ध्वजिनाम् ध्वजिन् pos=a,g=m,c=6,n=p
अनीकम् अनीक pos=n,g=n,c=2,n=s
श्वेता श्वेत pos=a,g=m,c=1,n=p
वहन्तो वह् pos=va,g=m,c=1,n=p,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
आजि आजि pos=n,comp=y
मध्यतः मध्य pos=n,g=n,c=5,n=s