Original

आचार्य शारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम् ।द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर ॥ १३ ॥

Segmented

आचार्य शारद्वतयोः सु शुक्ले कर्णस्य पीतम् रुचिरम् च वस्त्रम् द्रौणि च राज्ञः च तथा एव नीले वस्त्रे समादत्स्व नर-प्रवीर

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,g=m,c=8,n=s
शारद्वतयोः शारद्वत pos=n,g=m,c=6,n=d
सु सु pos=i
शुक्ले शुक्ल pos=a,g=n,c=2,n=d
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पीतम् पीत pos=a,g=n,c=2,n=s
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
pos=i
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
द्रौणि द्रौणि pos=n,g=m,c=6,n=s
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
नीले नील pos=a,g=n,c=2,n=d
वस्त्रे वस्त्र pos=n,g=n,c=2,n=d
समादत्स्व समादा pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s