Original

तथा विसंज्ञेषु परेषु पार्थः स्मृत्वा तु वाक्यानि तथोत्तरायाः ।निर्याहि मध्यादिति मत्स्यपुत्रमुवाच यावत्कुरवो विसंज्ञाः ॥ १२ ॥

Segmented

तथा विसंज्ञेषु परेषु पार्थः स्मृत्वा तु वाक्यानि तथा उत्तरायाः निर्याहि मध्याद् इति मत्स्य-पुत्रम् उवाच यावत् कुरवो विसंज्ञाः

Analysis

Word Lemma Parse
तथा तथा pos=i
विसंज्ञेषु विसंज्ञ pos=a,g=m,c=7,n=p
परेषु पर pos=n,g=m,c=7,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
स्मृत्वा स्मृ pos=vi
तु तु pos=i
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
तथा तथा pos=i
उत्तरायाः उत्तरा pos=n,g=f,c=6,n=s
निर्याहि निर्या pos=v,p=2,n=s,l=lot
मध्याद् मध्य pos=n,g=n,c=5,n=s
इति इति pos=i
मत्स्य मत्स्य pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यावत् यावत् pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
विसंज्ञाः विसंज्ञ pos=a,g=m,c=1,n=p