Original

ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन ।उत्सृज्य चापानि दुरासदानि सर्वे तदा शान्तिपरा बभूवुः ॥ ११ ॥

Segmented

ते शङ्ख-नादेन कुरु-प्रवीराः संमोहिताः पार्थ-समीरितेन उत्सृज्य चापानि दुरासदानि सर्वे तदा शान्ति-परे बभूवुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
नादेन नाद pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
संमोहिताः संमोहय् pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,comp=y
समीरितेन समीरय् pos=va,g=m,c=3,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
चापानि चाप pos=n,g=n,c=2,n=p
दुरासदानि दुरासद pos=a,g=n,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तदा तदा pos=i
शान्ति शान्ति pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit