Original

ततः पुनर्भीमरवं प्रगृह्य दोर्भ्यां महाशङ्खमुदारघोषम् ।व्यनादयत्स प्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता ॥ १० ॥

Segmented

ततः पुनः भीम-रवम् प्रगृह्य दोर्भ्याम् महा-शङ्खम् उदार-घोषम् व्यनादयत् स प्रदिशो दिशः खम् भुवम् च पार्थो द्विषताम् निहन्ता

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
भीम भीम pos=a,comp=y
रवम् रव pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
महा महत् pos=a,comp=y
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
उदार उदार pos=a,comp=y
घोषम् घोष pos=n,g=m,c=2,n=s
व्यनादयत् विनादय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
प्रदिशो प्रदिश् pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
खम् pos=n,g=n,c=2,n=s
भुवम् भू pos=n,g=f,c=2,n=s
pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
निहन्ता निहन्तृ pos=a,g=m,c=1,n=s