Original

वैशंपायन उवाच ।आहूयमानस्तु स तेन संख्ये महामना धृतराष्ट्रस्य पुत्रः ।निवर्तितस्तस्य गिराङ्कुशेन गजो यथा मत्त इवाङ्कुशेन ॥ १ ॥

Segmented

वैशंपायन उवाच आह्वा तु स तेन संख्ये महा-मनाः धृतराष्ट्रस्य पुत्रः निवर्तितः तस्य गिरा अङ्कुशेन गजो यथा मत्त इव अङ्कुशेन

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आह्वा आह्वा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
निवर्तितः निवर्तय् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
अङ्कुशेन अङ्कुश pos=n,g=m,c=3,n=s
गजो गज pos=n,g=m,c=1,n=s
यथा यथा pos=i
मत्त मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अङ्कुशेन अङ्कुश pos=n,g=m,c=3,n=s