Original

पार्थेन सृष्टः स तु गार्ध्रपत्र आ पुङ्खदेशात्प्रविवेश नागम् ।विदार्य शैलप्रवरप्रकाशं यथाशनिः पर्वतमिन्द्रसृष्टः ॥ ९ ॥

Segmented

पार्थेन सृष्टः स तु गार्ध्र-पत्रः पुङ्ख-देशात् पुङ्खदेशात् प्रविवेश विदार्य शैल-प्रवर-प्रकाशम् यथा अशनिः पर्वतम् इन्द्र-सृष्टः

Analysis

Word Lemma Parse
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गार्ध्र गार्ध्र pos=a,comp=y
पत्रः पत्त्र pos=n,g=m,c=1,n=s
पुङ्ख पुङ्ख pos=n,comp=y
देशात् देश pos=n,g=m,c=5,n=s
पुङ्खदेशात् प्रविश् pos=v,p=3,n=s,l=lit
प्रविवेश नाग pos=n,g=m,c=2,n=s
विदार्य विदारय् pos=vi
शैल शैल pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s
यथा यथा pos=i
अशनिः अशनि pos=n,g=m,c=1,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part