Original

तमापतन्तं त्वरितं गजेन्द्रं धनंजयः कुम्भविभागमध्ये ।आकर्णपूर्णेन दृढायसेन बाणेन विव्याध महाजवेन ॥ ८ ॥

Segmented

तम् आपतन्तम् त्वरितम् गज-इन्द्रम् धनंजयः कुम्भ-विभाग-मध्ये आकर्णपूर्णेन दृढ-आयसेन बाणेन विव्याध महा-जवेन

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
त्वरितम् त्वर् pos=va,g=m,c=2,n=s,f=part
गज गज pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
कुम्भ कुम्भ pos=n,comp=y
विभाग विभाग pos=n,comp=y
मध्ये मध्ये pos=i
आकर्णपूर्णेन आकर्णपूर्ण pos=a,g=m,c=3,n=s
दृढ दृढ pos=a,comp=y
आयसेन आयस pos=a,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
जवेन जव pos=n,g=m,c=3,n=s