Original

दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः ।अन्योन्यमाजौ पुरुषप्रवीरौ समं समाजघ्नतुराजमीढौ ॥ ६ ॥

Segmented

दुर्योधनः च अपि तम् उग्र-तेजाः पार्थः च दुर्योधनम् एक-वीरः अन्योन्यम् आजौ पुरुष-प्रवीरौ समम् समाजघ्नतुः आजमीढौ

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आजौ आजि pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
प्रवीरौ प्रवीर pos=n,g=m,c=1,n=d
समम् समम् pos=i
समाजघ्नतुः समाहन् pos=v,p=3,n=d,l=lit
आजमीढौ आजमीढ pos=n,g=m,c=1,n=d