Original

स तेन बाणाभिहतस्तरस्वी दुर्योधनेनोद्धतमन्युवेगः ।शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्त्वः ॥ ५ ॥

Segmented

स तेन बाण-अभिहतः तरस्वी दुर्योधनेन उद्धत-मन्यु-वेगः शरान् उपादाय विष-अग्नि-कल्पान् विव्याध राजानम् अदीन-सत्त्वः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
बाण बाण pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
उद्धत उद्धन् pos=va,comp=y,f=part
मन्यु मन्यु pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
विष विष pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
राजानम् राजन् pos=n,g=m,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s