Original

अथास्य बाणेन विदारितस्य प्रादुर्बभूवासृगजस्रमुष्णम् ।सा तस्य जाम्बूनदपुष्पचित्रा मालेव चित्राभिविराजते स्म ॥ ४ ॥

Segmented

अथ अस्य बाणेन विदारितस्य प्रादुर्बभूव असृज् अजस्रम् उष्णम् सा तस्य जाम्बूनद-पुष्प-चित्रा माला इव चित्रा अभिविराजते स्म

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
विदारितस्य विदारय् pos=va,g=m,c=6,n=s,f=part
प्रादुर्बभूव प्रादुर्भू pos=v,p=3,n=s,l=lit
असृज् असृज् pos=n,g=n,c=1,n=s
अजस्रम् अजस्रम् pos=i
उष्णम् उष्ण pos=a,g=n,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
चित्रा चित्र pos=a,g=f,c=1,n=s
माला माला pos=n,g=f,c=1,n=s
इव इव pos=i
चित्रा चित्र pos=a,g=f,c=1,n=s
अभिविराजते अभिविराज् pos=v,p=3,n=s,l=lat
स्म स्म pos=i