Original

स भीमधन्वानमुदग्रवीर्यं धनंजयं शत्रुगणे चरन्तम् ।आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये ॥ २ ॥

Segmented

स भीम-धन्वानम् उदग्र-वीर्यम् धनंजयम् शत्रु-गणे चरन्तम् आकर्णपूर्ण-आयत-चोदितेन भल्लेन विव्याध ललाट-मध्ये

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
उदग्र उदग्र pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
गणे गण pos=n,g=m,c=7,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
आकर्णपूर्ण आकर्णपूर्ण pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
चोदितेन चोदय् pos=va,g=m,c=3,n=s,f=part
भल्लेन भल्ल pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
ललाट ललाट pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s