Original

मोघं तवेदं भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात् ।न हीह दुर्योधनता तवास्ति पलायमानस्य रणं विहाय ॥ १८ ॥

Segmented

मोघम् ते इदम् भुवि नामधेयम् दुर्योधनैः इति इह कृतम् पुरस्तात् न हि इह दुर्योधन-ता ते अस्ति पलायमानस्य रणम् विहाय

Analysis

Word Lemma Parse
मोघम् मोघ pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
नामधेयम् नामधेय pos=n,g=n,c=1,n=s
दुर्योधनैः दुर्योधन pos=n,g=m,c=8,n=s
इति इति pos=i
इह इह pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पुरस्तात् पुरस्तात् pos=i
pos=i
हि हि pos=i
इह इह pos=i
दुर्योधन दुर्योधन pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
पलायमानस्य पलाय् pos=va,g=m,c=6,n=s,f=part
रणम् रण pos=n,g=m,c=2,n=s
विहाय विहा pos=vi