Original

युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोऽस्मि ।तदर्थमावृत्य मुखं प्रयच्छ नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ॥ १७ ॥

Segmented

युधिष्ठिरस्य अस्मि निदेश-कारी पार्थः तृतीयः युधि च स्थिरो ऽस्मि तद्-अर्थम् आवृत्य मुखम् प्रयच्छ नरेन्द्र-वृत्तम् स्मर धार्तराष्ट्र

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
निदेश निदेश pos=n,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
तृतीयः तृतीय pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=m,c=7,n=s
pos=i
स्थिरो स्थिर pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
मुखम् मुख pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
नरेन्द्र नरेन्द्र pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
स्मर स्मृ pos=v,p=2,n=s,l=lot
धार्तराष्ट्र धार्तराष्ट्र pos=n,g=m,c=8,n=s