Original

अर्जुन उवाच ।विहाय कीर्तिं विपुलं यशश्च युद्धात्परावृत्य पलायसे किम् ।न तेऽद्य तूर्याणि समाहतानि यथावदुद्यान्ति गतस्य युद्धे ॥ १६ ॥

Segmented

अर्जुन उवाच विहाय कीर्तिम् विपुलम् यशः च युद्धात् परावृत्य पलायसे किम् न ते ऽद्य तूर्याणि समाहतानि यथावद् उद्यान्ति गतस्य युद्धे

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विहाय विहा pos=vi
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
युद्धात् युद्ध pos=n,g=n,c=5,n=s
परावृत्य परावृत् pos=vi
पलायसे पलाय् pos=v,p=2,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
तूर्याणि तूर्य pos=n,g=n,c=1,n=p
समाहतानि समाहन् pos=va,g=n,c=1,n=p,f=part
यथावद् यथावत् pos=i
उद्यान्ति उद्या pos=v,p=3,n=p,l=lat
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s