Original

तं भीमरूपं त्वरितं द्रवन्तं दुर्योधनं शत्रुसहो निषङ्गी ।प्राक्ष्वेडयद्योद्धुमनाः किरीटी बाणेन विद्धं रुधिरं वमन्तम् ॥ १५ ॥

Segmented

तम् भीम-रूपम् त्वरितम् द्रवन्तम् दुर्योधनम् शत्रु-सहः निषङ्गी प्राक्ष्वेडयद् योद्धु-मनाः किरीटी बाणेन विद्धम् रुधिरम् वमन्तम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
त्वरितम् त्वरितम् pos=i
द्रवन्तम् द्रु pos=va,g=m,c=2,n=s,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
निषङ्गी निषङ्गिन् pos=n,g=m,c=1,n=s
प्राक्ष्वेडयद् प्रक्ष्वेडय् pos=v,p=3,n=s,l=lan
योद्धु योद्धु pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
विद्धम् व्यध् pos=va,g=m,c=2,n=s,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
वमन्तम् वम् pos=va,g=m,c=2,n=s,f=part