Original

दृष्ट्वैव बाणेन हतं तु नागं योधांश्च सर्वान्द्रवतो निशम्य ।रथं समावृत्य कुरुप्रवीरो रणात्प्रदुद्राव यतो न पार्थः ॥ १४ ॥

Segmented

दृष्ट्वा एव बाणेन हतम् तु नागम् योधान् च सर्वान् द्रवतो निशम्य रथम् समावृत्य कुरु-प्रवीरः रणात् प्रदुद्राव यतो न पार्थः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
बाणेन बाण pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
नागम् नाग pos=n,g=m,c=2,n=s
योधान् योध pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्रवतो द्रु pos=va,g=m,c=2,n=p,f=part
निशम्य निशामय् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
समावृत्य समावृ pos=vi
कुरु कुरु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
रणात् रण pos=n,g=m,c=5,n=s
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
यतो यतस् pos=i
pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s