Original

ततो गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे ।गाण्डीवमुक्तैर्विशिखैः प्रणुन्नास्ते योधमुख्याः सहसापजग्मुः ॥ १३ ॥

Segmented

ततो गजे राजनि च एव भिन्ने भग्ने विकर्णे च स पादरक्षे गाण्डीव-मुक्तैः विशिखैः प्रणुन्नास् ते योध-मुख्याः सहसा अपजग्मुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गजे गज pos=n,g=m,c=7,n=s
राजनि राजन् pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
भिन्ने भिद् pos=va,g=m,c=7,n=s,f=part
भग्ने भञ्ज् pos=va,g=m,c=7,n=s,f=part
विकर्णे विकर्ण pos=n,g=m,c=7,n=s
pos=i
pos=i
पादरक्षे पादरक्ष pos=n,g=m,c=7,n=s
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
प्रणुन्नास् प्रणुद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
योध योध pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
सहसा सहसा pos=i
अपजग्मुः अपगम् pos=v,p=3,n=p,l=lit