Original

निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवराम्बुदाभम् ।तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद ॥ १२ ॥

Segmented

निहत्य नागम् तु शरेण तेन वज्र-उपमेन अद्रि-वर-अम्बुद-आभम् तथाविधेन एव शरेण पार्थो दुर्योधनम् वक्षसि निर्बिभेद

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
नागम् नाग pos=n,g=m,c=2,n=s
तु तु pos=i
शरेण शर pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
वज्र वज्र pos=n,comp=y
उपमेन उपम pos=a,g=m,c=3,n=s
अद्रि अद्रि pos=n,comp=y
वर वर pos=a,comp=y
अम्बुद अम्बुद pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
तथाविधेन तथाविध pos=a,g=m,c=3,n=s
एव एव pos=i
शरेण शर pos=n,g=m,c=3,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit