Original

निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसावतीर्य ।तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह ॥ ११ ॥

Segmented

निपातिते दन्तिन्-वरे पृथिव्याम् त्रासाद् विकर्णः सहसा अवतीर्य तूर्णम् पदानि अष्ट-शतानि गत्वा विविंशतेः स्यन्दनम् आरुरोह

Analysis

Word Lemma Parse
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part
दन्तिन् दन्तिन् pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
त्रासाद् त्रास pos=n,g=m,c=5,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
अवतीर्य अवतृ pos=vi
तूर्णम् तूर्णम् pos=i
पदानि पद pos=n,g=n,c=2,n=p
अष्ट अष्टन् pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
गत्वा गम् pos=vi
विविंशतेः विविंशति pos=n,g=m,c=6,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit