Original

शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा ।संसीदमानो निपपात मह्यां वज्राहतं शृङ्गमिवाचलस्य ॥ १० ॥

Segmented

शर-प्रतप्तः स तु नाग-राजः प्रवेपय्-अङ्गः व्यथ्-अन्तरात्मा संसीदमानो निपपात मह्याम् वज्र-आहतम् शृङ्गम् इव अचलस्य

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
प्रतप्तः प्रतप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
नाग नाग pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रवेपय् प्रवेपय् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
व्यथ् व्यथ् pos=va,comp=y,f=part
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
संसीदमानो संसद् pos=va,g=m,c=1,n=s,f=part
निपपात निपत् pos=v,p=3,n=s,l=lit
मह्याम् मही pos=n,g=f,c=7,n=s
वज्र वज्र pos=n,comp=y
आहतम् आहन् pos=va,g=n,c=1,n=s,f=part
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
इव इव pos=i
अचलस्य अचल pos=n,g=m,c=6,n=s