Original

वैशंपायन उवाच ।भीष्मे तु संग्रामशिरो विहाय पलायमाने धृतराष्ट्रपुत्रः ।उच्छ्रित्य केतुं विनदन्महात्मा स्वयं विगृह्यार्जुनमाससाद ॥ १ ॥

Segmented

वैशंपायन उवाच भीष्मे तु संग्राम-शिरः विहाय पलायमाने धृतराष्ट्र-पुत्रः उच्छ्रित्य केतुम् विनद् महात्मा स्वयम् विगृह्य अर्जुनम् आससाद

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्मे भीष्म pos=n,g=m,c=7,n=s
तु तु pos=i
संग्राम संग्राम pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
विहाय विहा pos=vi
पलायमाने पलाय् pos=va,g=m,c=7,n=s,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
उच्छ्रित्य उच्छ्रि pos=vi
केतुम् केतु pos=n,g=m,c=2,n=s
विनद् विनद् pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
विगृह्य विग्रह् pos=vi
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit