Original

ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम् ।शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी ॥ ९ ॥

Segmented

ध्वजम् च एव अस्य कौन्तेयः शरैः अभ्यहनद् दृढम् शीघ्र-कृत् रथ-वाहान् च तथा उभौ पार्ष्णिसारथी

Analysis

Word Lemma Parse
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अभ्यहनद् अभिहन् pos=v,p=3,n=s,l=lun
दृढम् दृढम् pos=i
शीघ्र शीघ्र pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
वाहान् वाह pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d