Original

ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः ।ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् ॥ ७ ॥

Segmented

ते ध्वजम् पाण्डु-पुत्रस्य समासाद्य पतत्रिणः ज्वलन्तः कपिम् आजघ्नुः ध्वज-अग्र-निलयान् च तान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
समासाद्य समासादय् pos=vi
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p
ज्वलन्तः ज्वल् pos=va,g=m,c=1,n=p,f=part
कपिम् कपि pos=n,g=m,c=2,n=s
आजघ्नुः आहन् pos=v,p=3,n=p,l=lit
ध्वज ध्वज pos=n,comp=y
अग्र अग्र pos=n,comp=y
निलयान् निलय pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p