Original

ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् ।समपर्यन्महावेगाञ्श्वसमानानिवोरगान् ॥ ६ ॥

Segmented

ततो भीष्मः शरान् अष्टौ ध्वजे पार्थस्य वीर्यवान् इव उरगान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
ध्वजे ध्वज pos=n,g=m,c=7,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
इव इव pos=i
उरगान् उरग pos=n,g=m,c=2,n=p