Original

तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा ।प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः ॥ ५ ॥

Segmented

तम् उद्वीक्ष्य तथा आयान्तम् कौन्तेयः पर-वीर-हा प्रत्यगृह्णात् प्रहृः-आत्मा धाराधरम् इव अचलः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
तथा तथा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
प्रहृः प्रहृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धाराधरम् धाराधर pos=n,g=m,c=2,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s