Original

तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् ।उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥ ४४ ॥

Segmented

तम् विसंज्ञम् अपोवाह संयन्ता रथ-वाजिनाम् उपदेशम् अनुस्मृत्य रक्षमाणो महा-रथम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
संयन्ता संयन्तृ pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
अनुस्मृत्य अनुस्मृ pos=vi
रक्षमाणो रक्ष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s