Original

अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः ॥ ४२ ॥

Segmented

अथ एनम् दशभिः बाणैः प्रत्यविध्यत् स्तनान्तरे यतमानम् पराक्रान्तम् कुन्ती-पुत्रः धनंजयः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s