Original

ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् ।न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः ॥ ४१ ॥

Segmented

ततः प्रहस्य बीभत्सुः पृथु-धारेण कार्मुकम् न्यकृन्तद् गार्ध्र-पत्त्रेण भीष्मस्य अमित-तेजसः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
धारेण धारा pos=n,g=m,c=3,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
न्यकृन्तद् निकृत् pos=v,p=3,n=s,l=lan
गार्ध्र गार्ध्र pos=a,comp=y
पत्त्रेण पत्त्र pos=n,g=n,c=3,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s