Original

ततो भीष्मः शांतनवो वामे पार्श्वे समर्पयत् ।अस्यतः प्रतिसंधाय विवृतं सव्यसाचिनः ॥ ४० ॥

Segmented

ततो भीष्मः शांतनवो वामे पार्श्वे समर्पयत् अस्यतः प्रतिसंधाय विवृतम् सव्यसाचिनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
वामे वाम pos=a,g=m,c=7,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
प्रतिसंधाय प्रतिसंधा pos=vi
विवृतम् विवृत pos=n,g=n,c=2,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s