Original

प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् ।प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् ॥ ४ ॥

Segmented

प्रध्माय शङ्खम् गाङ्गेयो धार्तराष्ट्रान् प्रहर्षयन् प्रदक्षिणम् उपावृत्य बीभत्सुम् समवारयत्

Analysis

Word Lemma Parse
प्रध्माय प्रधम् pos=vi
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
गाङ्गेयो गाङ्गेय pos=n,g=m,c=1,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
प्रहर्षयन् प्रहर्षय् pos=va,g=m,c=1,n=s,f=part
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
उपावृत्य उपावृत् pos=vi
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
समवारयत् संवारय् pos=v,p=3,n=s,l=lan