Original

इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् ।पूजयामास दिव्येन पुष्पवर्षेण भारत ॥ ३९ ॥

Segmented

इति उक्तवान् देवराजः तु पार्थ-भीष्म-समागमम् पूजयामास दिव्येन पुष्प-वर्षेण भारत

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
देवराजः देवराज pos=n,g=m,c=1,n=s
तु तु pos=i
पार्थ पार्थ pos=n,comp=y
भीष्म भीष्म pos=n,comp=y
समागमम् समागम pos=n,g=m,c=2,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
दिव्येन दिव्य pos=a,g=m,c=3,n=s
पुष्प पुष्प pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s