Original

उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ ।उभौ सदृशकर्माणावुभौ युधि दुरासदौ ॥ ३८ ॥

Segmented

उभौ विश्रुत-कर्मानः उभौ युद्ध-विशारदौ उभौ सदृश-कर्मानः उभौ युधि दुरासदौ

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
विश्रुत विश्रु pos=va,comp=y,f=part
कर्मानः कर्मन् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
युद्ध युद्ध pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
सदृश सदृश pos=a,comp=y
कर्मानः कर्मन् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
युधि युध् pos=n,g=f,c=7,n=s
दुरासदौ दुरासद pos=a,g=m,c=1,n=d