Original

तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् ।शशंस देवराजाय चित्रसेनः प्रतापवान् ॥ ३४ ॥

Segmented

तद् दृष्ट्वा परम-प्रीतः गन्धर्वः चित्रम् अद्भुतम् शशंस देवराजाय चित्रसेनः प्रतापवान्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
गन्धर्वः गन्धर्व pos=n,g=m,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
देवराजाय देवराज pos=n,g=m,c=4,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s