Original

तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः ।प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ॥ ३३ ॥

Segmented

तस्य तद् दिव्यम् अस्त्रम् हि प्रगाढम् चित्रम् अस्यतः प्रेक्षन्ते स्म अन्तरिक्ष-स्थाः सर्वे देवाः स वासवाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
हि हि pos=i
प्रगाढम् प्रगाढम् pos=i
चित्रम् चित्र pos=a,g=n,c=2,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
प्रेक्षन्ते प्रेक्ष् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p