Original

निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः ।आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥ ३२ ॥

Segmented

निष्पतन्तो रथात् तस्य धौता हैरण्य-वाससः आकाशे समदृश्यन्त हंसानाम् इव पङ्क्तयः

Analysis

Word Lemma Parse
निष्पतन्तो निष्पत् pos=va,g=m,c=1,n=p,f=part
रथात् रथ pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धौता धौत pos=a,g=m,c=1,n=p
हैरण्य हैरण्य pos=a,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
आकाशे आकाश pos=n,g=n,c=7,n=s
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
हंसानाम् हंस pos=n,g=m,c=6,n=p
इव इव pos=i
पङ्क्तयः पङ्क्ति pos=n,g=f,c=1,n=p