Original

ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः ।आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः ॥ ३१ ॥

Segmented

ततो गाण्डीव-निर्मुक्ताः निरमित्रम् चिकीर्षवः आगच्छन् पुङ्ख-संश्लिष्टाः श्वेतवाहन-पत्त्रिन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
निर्मुक्ताः निर्मुच् pos=va,g=m,c=1,n=p,f=part
निरमित्रम् निरमित्र pos=a,g=m,c=2,n=s
चिकीर्षवः चिकीर्षु pos=a,g=m,c=1,n=p
आगच्छन् आगम् pos=v,p=3,n=p,l=lan
पुङ्ख पुङ्ख pos=n,comp=y
संश्लिष्टाः संश्लिष् pos=va,g=m,c=1,n=p,f=part
श्वेतवाहन श्वेतवाहन pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=n,g=m,c=1,n=p