Original

पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः ।शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम् ॥ ३० ॥

Segmented

पाण्डवेन हताः शूरा भीष्मस्य रथ-रक्षिणः शेरते स्म तदा राजन् कौन्तेयस्याभितो

Analysis

Word Lemma Parse
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
शूरा शूर pos=n,g=m,c=1,n=p
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कौन्तेयस्याभितो रथ pos=n,g=m,c=2,n=s